Declension table of ?romaharṣaṇā

Deva

FeminineSingularDualPlural
Nominativeromaharṣaṇā romaharṣaṇe romaharṣaṇāḥ
Vocativeromaharṣaṇe romaharṣaṇe romaharṣaṇāḥ
Accusativeromaharṣaṇām romaharṣaṇe romaharṣaṇāḥ
Instrumentalromaharṣaṇayā romaharṣaṇābhyām romaharṣaṇābhiḥ
Dativeromaharṣaṇāyai romaharṣaṇābhyām romaharṣaṇābhyaḥ
Ablativeromaharṣaṇāyāḥ romaharṣaṇābhyām romaharṣaṇābhyaḥ
Genitiveromaharṣaṇāyāḥ romaharṣaṇayoḥ romaharṣaṇānām
Locativeromaharṣaṇāyām romaharṣaṇayoḥ romaharṣaṇāsu

Adverb -romaharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria