Declension table of ?romaharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeromaharṣaṇam romaharṣaṇe romaharṣaṇāni
Vocativeromaharṣaṇa romaharṣaṇe romaharṣaṇāni
Accusativeromaharṣaṇam romaharṣaṇe romaharṣaṇāni
Instrumentalromaharṣaṇena romaharṣaṇābhyām romaharṣaṇaiḥ
Dativeromaharṣaṇāya romaharṣaṇābhyām romaharṣaṇebhyaḥ
Ablativeromaharṣaṇāt romaharṣaṇābhyām romaharṣaṇebhyaḥ
Genitiveromaharṣaṇasya romaharṣaṇayoḥ romaharṣaṇānām
Locativeromaharṣaṇe romaharṣaṇayoḥ romaharṣaṇeṣu

Compound romaharṣaṇa -

Adverb -romaharṣaṇam -romaharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria