Declension table of ?romaharṣaṇa

Deva

MasculineSingularDualPlural
Nominativeromaharṣaṇaḥ romaharṣaṇau romaharṣaṇāḥ
Vocativeromaharṣaṇa romaharṣaṇau romaharṣaṇāḥ
Accusativeromaharṣaṇam romaharṣaṇau romaharṣaṇān
Instrumentalromaharṣaṇena romaharṣaṇābhyām romaharṣaṇaiḥ romaharṣaṇebhiḥ
Dativeromaharṣaṇāya romaharṣaṇābhyām romaharṣaṇebhyaḥ
Ablativeromaharṣaṇāt romaharṣaṇābhyām romaharṣaṇebhyaḥ
Genitiveromaharṣaṇasya romaharṣaṇayoḥ romaharṣaṇānām
Locativeromaharṣaṇe romaharṣaṇayoḥ romaharṣaṇeṣu

Compound romaharṣaṇa -

Adverb -romaharṣaṇam -romaharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria