Declension table of romaharṣa

Deva

MasculineSingularDualPlural
Nominativeromaharṣaḥ romaharṣau romaharṣāḥ
Vocativeromaharṣa romaharṣau romaharṣāḥ
Accusativeromaharṣam romaharṣau romaharṣān
Instrumentalromaharṣeṇa romaharṣābhyām romaharṣaiḥ romaharṣebhiḥ
Dativeromaharṣāya romaharṣābhyām romaharṣebhyaḥ
Ablativeromaharṣāt romaharṣābhyām romaharṣebhyaḥ
Genitiveromaharṣasya romaharṣayoḥ romaharṣāṇām
Locativeromaharṣe romaharṣayoḥ romaharṣeṣu

Compound romaharṣa -

Adverb -romaharṣam -romaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria