Declension table of ?romahṛt

Deva

NeuterSingularDualPlural
Nominativeromahṛt romahṛtī romahṛnti
Vocativeromahṛt romahṛtī romahṛnti
Accusativeromahṛt romahṛtī romahṛnti
Instrumentalromahṛtā romahṛdbhyām romahṛdbhiḥ
Dativeromahṛte romahṛdbhyām romahṛdbhyaḥ
Ablativeromahṛtaḥ romahṛdbhyām romahṛdbhyaḥ
Genitiveromahṛtaḥ romahṛtoḥ romahṛtām
Locativeromahṛti romahṛtoḥ romahṛtsu

Compound romahṛt -

Adverb -romahṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria