Declension table of ?romabhūmi

Deva

FeminineSingularDualPlural
Nominativeromabhūmiḥ romabhūmī romabhūmayaḥ
Vocativeromabhūme romabhūmī romabhūmayaḥ
Accusativeromabhūmim romabhūmī romabhūmīḥ
Instrumentalromabhūmyā romabhūmibhyām romabhūmibhiḥ
Dativeromabhūmyai romabhūmaye romabhūmibhyām romabhūmibhyaḥ
Ablativeromabhūmyāḥ romabhūmeḥ romabhūmibhyām romabhūmibhyaḥ
Genitiveromabhūmyāḥ romabhūmeḥ romabhūmyoḥ romabhūmīṇām
Locativeromabhūmyām romabhūmau romabhūmyoḥ romabhūmiṣu

Compound romabhūmi -

Adverb -romabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria