Declension table of ?romabhū

Deva

FeminineSingularDualPlural
Nominativeromabhūḥ romabhuvau romabhuvaḥ
Vocativeromabhūḥ romabhu romabhuvau romabhuvaḥ
Accusativeromabhuvam romabhuvau romabhuvaḥ
Instrumentalromabhuvā romabhūbhyām romabhūbhiḥ
Dativeromabhuvai romabhuve romabhūbhyām romabhūbhyaḥ
Ablativeromabhuvāḥ romabhuvaḥ romabhūbhyām romabhūbhyaḥ
Genitiveromabhuvāḥ romabhuvaḥ romabhuvoḥ romabhūṇām romabhuvām
Locativeromabhuvi romabhuvām romabhuvoḥ romabhūṣu

Compound romabhū -

Adverb -romabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria