Declension table of ?romāñcodgatarājimat

Deva

MasculineSingularDualPlural
Nominativeromāñcodgatarājimān romāñcodgatarājimantau romāñcodgatarājimantaḥ
Vocativeromāñcodgatarājiman romāñcodgatarājimantau romāñcodgatarājimantaḥ
Accusativeromāñcodgatarājimantam romāñcodgatarājimantau romāñcodgatarājimataḥ
Instrumentalromāñcodgatarājimatā romāñcodgatarājimadbhyām romāñcodgatarājimadbhiḥ
Dativeromāñcodgatarājimate romāñcodgatarājimadbhyām romāñcodgatarājimadbhyaḥ
Ablativeromāñcodgatarājimataḥ romāñcodgatarājimadbhyām romāñcodgatarājimadbhyaḥ
Genitiveromāñcodgatarājimataḥ romāñcodgatarājimatoḥ romāñcodgatarājimatām
Locativeromāñcodgatarājimati romāñcodgatarājimatoḥ romāñcodgatarājimatsu

Compound romāñcodgatarājimat -

Adverb -romāñcodgatarājimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria