Declension table of ?romāñcin

Deva

MasculineSingularDualPlural
Nominativeromāñcī romāñcinau romāñcinaḥ
Vocativeromāñcin romāñcinau romāñcinaḥ
Accusativeromāñcinam romāñcinau romāñcinaḥ
Instrumentalromāñcinā romāñcibhyām romāñcibhiḥ
Dativeromāñcine romāñcibhyām romāñcibhyaḥ
Ablativeromāñcinaḥ romāñcibhyām romāñcibhyaḥ
Genitiveromāñcinaḥ romāñcinoḥ romāñcinām
Locativeromāñcini romāñcinoḥ romāñciṣu

Compound romāñci -

Adverb -romāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria