Declension table of ?romāśrayaphalā

Deva

FeminineSingularDualPlural
Nominativeromāśrayaphalā romāśrayaphale romāśrayaphalāḥ
Vocativeromāśrayaphale romāśrayaphale romāśrayaphalāḥ
Accusativeromāśrayaphalām romāśrayaphale romāśrayaphalāḥ
Instrumentalromāśrayaphalayā romāśrayaphalābhyām romāśrayaphalābhiḥ
Dativeromāśrayaphalāyai romāśrayaphalābhyām romāśrayaphalābhyaḥ
Ablativeromāśrayaphalāyāḥ romāśrayaphalābhyām romāśrayaphalābhyaḥ
Genitiveromāśrayaphalāyāḥ romāśrayaphalayoḥ romāśrayaphalānām
Locativeromāśrayaphalāyām romāśrayaphalayoḥ romāśrayaphalāsu

Adverb -romāśrayaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria