Declension table of ?romāluviṭapin

Deva

MasculineSingularDualPlural
Nominativeromāluviṭapī romāluviṭapinau romāluviṭapinaḥ
Vocativeromāluviṭapin romāluviṭapinau romāluviṭapinaḥ
Accusativeromāluviṭapinam romāluviṭapinau romāluviṭapinaḥ
Instrumentalromāluviṭapinā romāluviṭapibhyām romāluviṭapibhiḥ
Dativeromāluviṭapine romāluviṭapibhyām romāluviṭapibhyaḥ
Ablativeromāluviṭapinaḥ romāluviṭapibhyām romāluviṭapibhyaḥ
Genitiveromāluviṭapinaḥ romāluviṭapinoḥ romāluviṭapinām
Locativeromāluviṭapini romāluviṭapinoḥ romāluviṭapiṣu

Compound romāluviṭapi -

Adverb -romāluviṭapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria