Declension table of ?romāṅka

Deva

MasculineSingularDualPlural
Nominativeromāṅkaḥ romāṅkau romāṅkāḥ
Vocativeromāṅka romāṅkau romāṅkāḥ
Accusativeromāṅkam romāṅkau romāṅkān
Instrumentalromāṅkeṇa romāṅkābhyām romāṅkaiḥ romāṅkebhiḥ
Dativeromāṅkāya romāṅkābhyām romāṅkebhyaḥ
Ablativeromāṅkāt romāṅkābhyām romāṅkebhyaḥ
Genitiveromāṅkasya romāṅkayoḥ romāṅkāṇām
Locativeromāṅke romāṅkayoḥ romāṅkeṣu

Compound romāṅka -

Adverb -romāṅkam -romāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria