Declension table of romaṇvat

Deva

NeuterSingularDualPlural
Nominativeromaṇvat romaṇvantī romaṇvatī romaṇvanti
Vocativeromaṇvat romaṇvantī romaṇvatī romaṇvanti
Accusativeromaṇvat romaṇvantī romaṇvatī romaṇvanti
Instrumentalromaṇvatā romaṇvadbhyām romaṇvadbhiḥ
Dativeromaṇvate romaṇvadbhyām romaṇvadbhyaḥ
Ablativeromaṇvataḥ romaṇvadbhyām romaṇvadbhyaḥ
Genitiveromaṇvataḥ romaṇvatoḥ romaṇvatām
Locativeromaṇvati romaṇvatoḥ romaṇvatsu

Adverb -romaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria