Declension table of ?rohiteya

Deva

MasculineSingularDualPlural
Nominativerohiteyaḥ rohiteyau rohiteyāḥ
Vocativerohiteya rohiteyau rohiteyāḥ
Accusativerohiteyam rohiteyau rohiteyān
Instrumentalrohiteyena rohiteyābhyām rohiteyaiḥ rohiteyebhiḥ
Dativerohiteyāya rohiteyābhyām rohiteyebhyaḥ
Ablativerohiteyāt rohiteyābhyām rohiteyebhyaḥ
Genitiverohiteyasya rohiteyayoḥ rohiteyānām
Locativerohiteye rohiteyayoḥ rohiteyeṣu

Compound rohiteya -

Adverb -rohiteyam -rohiteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria