Declension table of ?rohitavatā

Deva

FeminineSingularDualPlural
Nominativerohitavatā rohitavate rohitavatāḥ
Vocativerohitavate rohitavate rohitavatāḥ
Accusativerohitavatām rohitavate rohitavatāḥ
Instrumentalrohitavatayā rohitavatābhyām rohitavatābhiḥ
Dativerohitavatāyai rohitavatābhyām rohitavatābhyaḥ
Ablativerohitavatāyāḥ rohitavatābhyām rohitavatābhyaḥ
Genitiverohitavatāyāḥ rohitavatayoḥ rohitavatānām
Locativerohitavatāyām rohitavatayoḥ rohitavatāsu

Adverb -rohitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria