Declension table of ?rohitavat

Deva

NeuterSingularDualPlural
Nominativerohitavat rohitavantī rohitavatī rohitavanti
Vocativerohitavat rohitavantī rohitavatī rohitavanti
Accusativerohitavat rohitavantī rohitavatī rohitavanti
Instrumentalrohitavatā rohitavadbhyām rohitavadbhiḥ
Dativerohitavate rohitavadbhyām rohitavadbhyaḥ
Ablativerohitavataḥ rohitavadbhyām rohitavadbhyaḥ
Genitiverohitavataḥ rohitavatoḥ rohitavatām
Locativerohitavati rohitavatoḥ rohitavatsu

Adverb -rohitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria