Declension table of ?rohitamatsya

Deva

MasculineSingularDualPlural
Nominativerohitamatsyaḥ rohitamatsyau rohitamatsyāḥ
Vocativerohitamatsya rohitamatsyau rohitamatsyāḥ
Accusativerohitamatsyam rohitamatsyau rohitamatsyān
Instrumentalrohitamatsyena rohitamatsyābhyām rohitamatsyaiḥ rohitamatsyebhiḥ
Dativerohitamatsyāya rohitamatsyābhyām rohitamatsyebhyaḥ
Ablativerohitamatsyāt rohitamatsyābhyām rohitamatsyebhyaḥ
Genitiverohitamatsyasya rohitamatsyayoḥ rohitamatsyānām
Locativerohitamatsye rohitamatsyayoḥ rohitamatsyeṣu

Compound rohitamatsya -

Adverb -rohitamatsyam -rohitamatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria