Declension table of ?rohitakūlīya

Deva

NeuterSingularDualPlural
Nominativerohitakūlīyam rohitakūlīye rohitakūlīyāni
Vocativerohitakūlīya rohitakūlīye rohitakūlīyāni
Accusativerohitakūlīyam rohitakūlīye rohitakūlīyāni
Instrumentalrohitakūlīyena rohitakūlīyābhyām rohitakūlīyaiḥ
Dativerohitakūlīyāya rohitakūlīyābhyām rohitakūlīyebhyaḥ
Ablativerohitakūlīyāt rohitakūlīyābhyām rohitakūlīyebhyaḥ
Genitiverohitakūlīyasya rohitakūlīyayoḥ rohitakūlīyānām
Locativerohitakūlīye rohitakūlīyayoḥ rohitakūlīyeṣu

Compound rohitakūlīya -

Adverb -rohitakūlīyam -rohitakūlīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria