Declension table of ?rohitakāraṇya

Deva

NeuterSingularDualPlural
Nominativerohitakāraṇyam rohitakāraṇye rohitakāraṇyāni
Vocativerohitakāraṇya rohitakāraṇye rohitakāraṇyāni
Accusativerohitakāraṇyam rohitakāraṇye rohitakāraṇyāni
Instrumentalrohitakāraṇyena rohitakāraṇyābhyām rohitakāraṇyaiḥ
Dativerohitakāraṇyāya rohitakāraṇyābhyām rohitakāraṇyebhyaḥ
Ablativerohitakāraṇyāt rohitakāraṇyābhyām rohitakāraṇyebhyaḥ
Genitiverohitakāraṇyasya rohitakāraṇyayoḥ rohitakāraṇyānām
Locativerohitakāraṇye rohitakāraṇyayoḥ rohitakāraṇyeṣu

Compound rohitakāraṇya -

Adverb -rohitakāraṇyam -rohitakāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria