Declension table of ?rohitāñji

Deva

MasculineSingularDualPlural
Nominativerohitāñjiḥ rohitāñjī rohitāñjayaḥ
Vocativerohitāñje rohitāñjī rohitāñjayaḥ
Accusativerohitāñjim rohitāñjī rohitāñjīn
Instrumentalrohitāñjinā rohitāñjibhyām rohitāñjibhiḥ
Dativerohitāñjaye rohitāñjibhyām rohitāñjibhyaḥ
Ablativerohitāñjeḥ rohitāñjibhyām rohitāñjibhyaḥ
Genitiverohitāñjeḥ rohitāñjyoḥ rohitāñjīnām
Locativerohitāñjau rohitāñjyoḥ rohitāñjiṣu

Compound rohitāñji -

Adverb -rohitāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria