Declension table of ?rohitāyana

Deva

MasculineSingularDualPlural
Nominativerohitāyanaḥ rohitāyanau rohitāyanāḥ
Vocativerohitāyana rohitāyanau rohitāyanāḥ
Accusativerohitāyanam rohitāyanau rohitāyanān
Instrumentalrohitāyanena rohitāyanābhyām rohitāyanaiḥ rohitāyanebhiḥ
Dativerohitāyanāya rohitāyanābhyām rohitāyanebhyaḥ
Ablativerohitāyanāt rohitāyanābhyām rohitāyanebhyaḥ
Genitiverohitāyanasya rohitāyanayoḥ rohitāyanānām
Locativerohitāyane rohitāyanayoḥ rohitāyaneṣu

Compound rohitāyana -

Adverb -rohitāyanam -rohitāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria