Declension table of rohita

Deva

MasculineSingularDualPlural
Nominativerohitaḥ rohitau rohitāḥ
Vocativerohita rohitau rohitāḥ
Accusativerohitam rohitau rohitān
Instrumentalrohitena rohitābhyām rohitaiḥ rohitebhiḥ
Dativerohitāya rohitābhyām rohitebhyaḥ
Ablativerohitāt rohitābhyām rohitebhyaḥ
Genitiverohitasya rohitayoḥ rohitānām
Locativerohite rohitayoḥ rohiteṣu

Compound rohita -

Adverb -rohitam -rohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria