Declension table of ?rohimāṃsa

Deva

NeuterSingularDualPlural
Nominativerohimāṃsam rohimāṃse rohimāṃsāni
Vocativerohimāṃsa rohimāṃse rohimāṃsāni
Accusativerohimāṃsam rohimāṃse rohimāṃsāni
Instrumentalrohimāṃsena rohimāṃsābhyām rohimāṃsaiḥ
Dativerohimāṃsāya rohimāṃsābhyām rohimāṃsebhyaḥ
Ablativerohimāṃsāt rohimāṃsābhyām rohimāṃsebhyaḥ
Genitiverohimāṃsasya rohimāṃsayoḥ rohimāṃsānām
Locativerohimāṃse rohimāṃsayoḥ rohimāṃseṣu

Compound rohimāṃsa -

Adverb -rohimāṃsam -rohimāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria