Declension table of ?rohiṣa

Deva

MasculineSingularDualPlural
Nominativerohiṣaḥ rohiṣau rohiṣāḥ
Vocativerohiṣa rohiṣau rohiṣāḥ
Accusativerohiṣam rohiṣau rohiṣān
Instrumentalrohiṣeṇa rohiṣābhyām rohiṣaiḥ rohiṣebhiḥ
Dativerohiṣāya rohiṣābhyām rohiṣebhyaḥ
Ablativerohiṣāt rohiṣābhyām rohiṣebhyaḥ
Genitiverohiṣasya rohiṣayoḥ rohiṣāṇām
Locativerohiṣe rohiṣayoḥ rohiṣeṣu

Compound rohiṣa -

Adverb -rohiṣam -rohiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria