Declension table of ?rohiṇyaṣṭamī

Deva

FeminineSingularDualPlural
Nominativerohiṇyaṣṭamī rohiṇyaṣṭamyau rohiṇyaṣṭamyaḥ
Vocativerohiṇyaṣṭami rohiṇyaṣṭamyau rohiṇyaṣṭamyaḥ
Accusativerohiṇyaṣṭamīm rohiṇyaṣṭamyau rohiṇyaṣṭamīḥ
Instrumentalrohiṇyaṣṭamyā rohiṇyaṣṭamībhyām rohiṇyaṣṭamībhiḥ
Dativerohiṇyaṣṭamyai rohiṇyaṣṭamībhyām rohiṇyaṣṭamībhyaḥ
Ablativerohiṇyaṣṭamyāḥ rohiṇyaṣṭamībhyām rohiṇyaṣṭamībhyaḥ
Genitiverohiṇyaṣṭamyāḥ rohiṇyaṣṭamyoḥ rohiṇyaṣṭamīnām
Locativerohiṇyaṣṭamyām rohiṇyaṣṭamyoḥ rohiṇyaṣṭamīṣu

Compound rohiṇyaṣṭami - rohiṇyaṣṭamī -

Adverb -rohiṇyaṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria