Declension table of ?rohiṇitva

Deva

NeuterSingularDualPlural
Nominativerohiṇitvam rohiṇitve rohiṇitvāni
Vocativerohiṇitva rohiṇitve rohiṇitvāni
Accusativerohiṇitvam rohiṇitve rohiṇitvāni
Instrumentalrohiṇitvena rohiṇitvābhyām rohiṇitvaiḥ
Dativerohiṇitvāya rohiṇitvābhyām rohiṇitvebhyaḥ
Ablativerohiṇitvāt rohiṇitvābhyām rohiṇitvebhyaḥ
Genitiverohiṇitvasya rohiṇitvayoḥ rohiṇitvānām
Locativerohiṇitve rohiṇitvayoḥ rohiṇitveṣu

Compound rohiṇitva -

Adverb -rohiṇitvam -rohiṇitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria