Declension table of ?rohiṇisena

Deva

MasculineSingularDualPlural
Nominativerohiṇisenaḥ rohiṇisenau rohiṇisenāḥ
Vocativerohiṇisena rohiṇisenau rohiṇisenāḥ
Accusativerohiṇisenam rohiṇisenau rohiṇisenān
Instrumentalrohiṇisenena rohiṇisenābhyām rohiṇisenaiḥ rohiṇisenebhiḥ
Dativerohiṇisenāya rohiṇisenābhyām rohiṇisenebhyaḥ
Ablativerohiṇisenāt rohiṇisenābhyām rohiṇisenebhyaḥ
Genitiverohiṇisenasya rohiṇisenayoḥ rohiṇisenānām
Locativerohiṇisene rohiṇisenayoḥ rohiṇiseneṣu

Compound rohiṇisena -

Adverb -rohiṇisenam -rohiṇisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria