Declension table of ?rohiṇinandana

Deva

MasculineSingularDualPlural
Nominativerohiṇinandanaḥ rohiṇinandanau rohiṇinandanāḥ
Vocativerohiṇinandana rohiṇinandanau rohiṇinandanāḥ
Accusativerohiṇinandanam rohiṇinandanau rohiṇinandanān
Instrumentalrohiṇinandanena rohiṇinandanābhyām rohiṇinandanaiḥ rohiṇinandanebhiḥ
Dativerohiṇinandanāya rohiṇinandanābhyām rohiṇinandanebhyaḥ
Ablativerohiṇinandanāt rohiṇinandanābhyām rohiṇinandanebhyaḥ
Genitiverohiṇinandanasya rohiṇinandanayoḥ rohiṇinandanānām
Locativerohiṇinandane rohiṇinandanayoḥ rohiṇinandaneṣu

Compound rohiṇinandana -

Adverb -rohiṇinandanam -rohiṇinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria