Declension table of ?rohiṇīśānti

Deva

FeminineSingularDualPlural
Nominativerohiṇīśāntiḥ rohiṇīśāntī rohiṇīśāntayaḥ
Vocativerohiṇīśānte rohiṇīśāntī rohiṇīśāntayaḥ
Accusativerohiṇīśāntim rohiṇīśāntī rohiṇīśāntīḥ
Instrumentalrohiṇīśāntyā rohiṇīśāntibhyām rohiṇīśāntibhiḥ
Dativerohiṇīśāntyai rohiṇīśāntaye rohiṇīśāntibhyām rohiṇīśāntibhyaḥ
Ablativerohiṇīśāntyāḥ rohiṇīśānteḥ rohiṇīśāntibhyām rohiṇīśāntibhyaḥ
Genitiverohiṇīśāntyāḥ rohiṇīśānteḥ rohiṇīśāntyoḥ rohiṇīśāntīnām
Locativerohiṇīśāntyām rohiṇīśāntau rohiṇīśāntyoḥ rohiṇīśāntiṣu

Compound rohiṇīśānti -

Adverb -rohiṇīśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria