Declension table of ?rohiṇīśa

Deva

MasculineSingularDualPlural
Nominativerohiṇīśaḥ rohiṇīśau rohiṇīśāḥ
Vocativerohiṇīśa rohiṇīśau rohiṇīśāḥ
Accusativerohiṇīśam rohiṇīśau rohiṇīśān
Instrumentalrohiṇīśena rohiṇīśābhyām rohiṇīśaiḥ rohiṇīśebhiḥ
Dativerohiṇīśāya rohiṇīśābhyām rohiṇīśebhyaḥ
Ablativerohiṇīśāt rohiṇīśābhyām rohiṇīśebhyaḥ
Genitiverohiṇīśasya rohiṇīśayoḥ rohiṇīśānām
Locativerohiṇīśe rohiṇīśayoḥ rohiṇīśeṣu

Compound rohiṇīśa -

Adverb -rohiṇīśam -rohiṇīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria