Declension table of ?rohiṇīvratodyāpana

Deva

NeuterSingularDualPlural
Nominativerohiṇīvratodyāpanam rohiṇīvratodyāpane rohiṇīvratodyāpanāni
Vocativerohiṇīvratodyāpana rohiṇīvratodyāpane rohiṇīvratodyāpanāni
Accusativerohiṇīvratodyāpanam rohiṇīvratodyāpane rohiṇīvratodyāpanāni
Instrumentalrohiṇīvratodyāpanena rohiṇīvratodyāpanābhyām rohiṇīvratodyāpanaiḥ
Dativerohiṇīvratodyāpanāya rohiṇīvratodyāpanābhyām rohiṇīvratodyāpanebhyaḥ
Ablativerohiṇīvratodyāpanāt rohiṇīvratodyāpanābhyām rohiṇīvratodyāpanebhyaḥ
Genitiverohiṇīvratodyāpanasya rohiṇīvratodyāpanayoḥ rohiṇīvratodyāpanānām
Locativerohiṇīvratodyāpane rohiṇīvratodyāpanayoḥ rohiṇīvratodyāpaneṣu

Compound rohiṇīvratodyāpana -

Adverb -rohiṇīvratodyāpanam -rohiṇīvratodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria