Declension table of rohiṇīvallabha

Deva

MasculineSingularDualPlural
Nominativerohiṇīvallabhaḥ rohiṇīvallabhau rohiṇīvallabhāḥ
Vocativerohiṇīvallabha rohiṇīvallabhau rohiṇīvallabhāḥ
Accusativerohiṇīvallabham rohiṇīvallabhau rohiṇīvallabhān
Instrumentalrohiṇīvallabhena rohiṇīvallabhābhyām rohiṇīvallabhaiḥ rohiṇīvallabhebhiḥ
Dativerohiṇīvallabhāya rohiṇīvallabhābhyām rohiṇīvallabhebhyaḥ
Ablativerohiṇīvallabhāt rohiṇīvallabhābhyām rohiṇīvallabhebhyaḥ
Genitiverohiṇīvallabhasya rohiṇīvallabhayoḥ rohiṇīvallabhānām
Locativerohiṇīvallabhe rohiṇīvallabhayoḥ rohiṇīvallabheṣu

Compound rohiṇīvallabha -

Adverb -rohiṇīvallabham -rohiṇīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria