Declension table of ?rohiṇītaru

Deva

MasculineSingularDualPlural
Nominativerohiṇītaruḥ rohiṇītarū rohiṇītaravaḥ
Vocativerohiṇītaro rohiṇītarū rohiṇītaravaḥ
Accusativerohiṇītarum rohiṇītarū rohiṇītarūn
Instrumentalrohiṇītaruṇā rohiṇītarubhyām rohiṇītarubhiḥ
Dativerohiṇītarave rohiṇītarubhyām rohiṇītarubhyaḥ
Ablativerohiṇītaroḥ rohiṇītarubhyām rohiṇītarubhyaḥ
Genitiverohiṇītaroḥ rohiṇītarvoḥ rohiṇītarūṇām
Locativerohiṇītarau rohiṇītarvoḥ rohiṇītaruṣu

Compound rohiṇītaru -

Adverb -rohiṇītaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria