Declension table of ?rohiṇītanaya

Deva

MasculineSingularDualPlural
Nominativerohiṇītanayaḥ rohiṇītanayau rohiṇītanayāḥ
Vocativerohiṇītanaya rohiṇītanayau rohiṇītanayāḥ
Accusativerohiṇītanayam rohiṇītanayau rohiṇītanayān
Instrumentalrohiṇītanayena rohiṇītanayābhyām rohiṇītanayaiḥ rohiṇītanayebhiḥ
Dativerohiṇītanayāya rohiṇītanayābhyām rohiṇītanayebhyaḥ
Ablativerohiṇītanayāt rohiṇītanayābhyām rohiṇītanayebhyaḥ
Genitiverohiṇītanayasya rohiṇītanayayoḥ rohiṇītanayānām
Locativerohiṇītanaye rohiṇītanayayoḥ rohiṇītanayeṣu

Compound rohiṇītanaya -

Adverb -rohiṇītanayam -rohiṇītanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria