Declension table of ?rohiṇīsuta

Deva

MasculineSingularDualPlural
Nominativerohiṇīsutaḥ rohiṇīsutau rohiṇīsutāḥ
Vocativerohiṇīsuta rohiṇīsutau rohiṇīsutāḥ
Accusativerohiṇīsutam rohiṇīsutau rohiṇīsutān
Instrumentalrohiṇīsutena rohiṇīsutābhyām rohiṇīsutaiḥ rohiṇīsutebhiḥ
Dativerohiṇīsutāya rohiṇīsutābhyām rohiṇīsutebhyaḥ
Ablativerohiṇīsutāt rohiṇīsutābhyām rohiṇīsutebhyaḥ
Genitiverohiṇīsutasya rohiṇīsutayoḥ rohiṇīsutānām
Locativerohiṇīsute rohiṇīsutayoḥ rohiṇīsuteṣu

Compound rohiṇīsuta -

Adverb -rohiṇīsutam -rohiṇīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria