Declension table of ?rohiṇīramaṇa

Deva

MasculineSingularDualPlural
Nominativerohiṇīramaṇaḥ rohiṇīramaṇau rohiṇīramaṇāḥ
Vocativerohiṇīramaṇa rohiṇīramaṇau rohiṇīramaṇāḥ
Accusativerohiṇīramaṇam rohiṇīramaṇau rohiṇīramaṇān
Instrumentalrohiṇīramaṇena rohiṇīramaṇābhyām rohiṇīramaṇaiḥ rohiṇīramaṇebhiḥ
Dativerohiṇīramaṇāya rohiṇīramaṇābhyām rohiṇīramaṇebhyaḥ
Ablativerohiṇīramaṇāt rohiṇīramaṇābhyām rohiṇīramaṇebhyaḥ
Genitiverohiṇīramaṇasya rohiṇīramaṇayoḥ rohiṇīramaṇānām
Locativerohiṇīramaṇe rohiṇīramaṇayoḥ rohiṇīramaṇeṣu

Compound rohiṇīramaṇa -

Adverb -rohiṇīramaṇam -rohiṇīramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria