Declension table of ?rohiṇīpati

Deva

MasculineSingularDualPlural
Nominativerohiṇīpatiḥ rohiṇīpatī rohiṇīpatayaḥ
Vocativerohiṇīpate rohiṇīpatī rohiṇīpatayaḥ
Accusativerohiṇīpatim rohiṇīpatī rohiṇīpatīn
Instrumentalrohiṇīpatinā rohiṇīpatibhyām rohiṇīpatibhiḥ
Dativerohiṇīpataye rohiṇīpatibhyām rohiṇīpatibhyaḥ
Ablativerohiṇīpateḥ rohiṇīpatibhyām rohiṇīpatibhyaḥ
Genitiverohiṇīpateḥ rohiṇīpatyoḥ rohiṇīpatīnām
Locativerohiṇīpatau rohiṇīpatyoḥ rohiṇīpatiṣu

Compound rohiṇīpati -

Adverb -rohiṇīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria