Declension table of ?rohiṇīcandravrata

Deva

NeuterSingularDualPlural
Nominativerohiṇīcandravratam rohiṇīcandravrate rohiṇīcandravratāni
Vocativerohiṇīcandravrata rohiṇīcandravrate rohiṇīcandravratāni
Accusativerohiṇīcandravratam rohiṇīcandravrate rohiṇīcandravratāni
Instrumentalrohiṇīcandravratena rohiṇīcandravratābhyām rohiṇīcandravrataiḥ
Dativerohiṇīcandravratāya rohiṇīcandravratābhyām rohiṇīcandravratebhyaḥ
Ablativerohiṇīcandravratāt rohiṇīcandravratābhyām rohiṇīcandravratebhyaḥ
Genitiverohiṇīcandravratasya rohiṇīcandravratayoḥ rohiṇīcandravratānām
Locativerohiṇīcandravrate rohiṇīcandravratayoḥ rohiṇīcandravrateṣu

Compound rohiṇīcandravrata -

Adverb -rohiṇīcandravratam -rohiṇīcandravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria