Declension table of ?rohiṇīṣeṇa

Deva

MasculineSingularDualPlural
Nominativerohiṇīṣeṇaḥ rohiṇīṣeṇau rohiṇīṣeṇāḥ
Vocativerohiṇīṣeṇa rohiṇīṣeṇau rohiṇīṣeṇāḥ
Accusativerohiṇīṣeṇam rohiṇīṣeṇau rohiṇīṣeṇān
Instrumentalrohiṇīṣeṇena rohiṇīṣeṇābhyām rohiṇīṣeṇaiḥ rohiṇīṣeṇebhiḥ
Dativerohiṇīṣeṇāya rohiṇīṣeṇābhyām rohiṇīṣeṇebhyaḥ
Ablativerohiṇīṣeṇāt rohiṇīṣeṇābhyām rohiṇīṣeṇebhyaḥ
Genitiverohiṇīṣeṇasya rohiṇīṣeṇayoḥ rohiṇīṣeṇānām
Locativerohiṇīṣeṇe rohiṇīṣeṇayoḥ rohiṇīṣeṇeṣu

Compound rohiṇīṣeṇa -

Adverb -rohiṇīṣeṇam -rohiṇīṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria