Declension table of ?rohiṇiṣeṇa

Deva

MasculineSingularDualPlural
Nominativerohiṇiṣeṇaḥ rohiṇiṣeṇau rohiṇiṣeṇāḥ
Vocativerohiṇiṣeṇa rohiṇiṣeṇau rohiṇiṣeṇāḥ
Accusativerohiṇiṣeṇam rohiṇiṣeṇau rohiṇiṣeṇān
Instrumentalrohiṇiṣeṇena rohiṇiṣeṇābhyām rohiṇiṣeṇaiḥ rohiṇiṣeṇebhiḥ
Dativerohiṇiṣeṇāya rohiṇiṣeṇābhyām rohiṇiṣeṇebhyaḥ
Ablativerohiṇiṣeṇāt rohiṇiṣeṇābhyām rohiṇiṣeṇebhyaḥ
Genitiverohiṇiṣeṇasya rohiṇiṣeṇayoḥ rohiṇiṣeṇānām
Locativerohiṇiṣeṇe rohiṇiṣeṇayoḥ rohiṇiṣeṇeṣu

Compound rohiṇiṣeṇa -

Adverb -rohiṇiṣeṇam -rohiṇiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria