Declension table of ?rohiṇa

Deva

NeuterSingularDualPlural
Nominativerohiṇam rohiṇe rohiṇāni
Vocativerohiṇa rohiṇe rohiṇāni
Accusativerohiṇam rohiṇe rohiṇāni
Instrumentalrohiṇena rohiṇābhyām rohiṇaiḥ
Dativerohiṇāya rohiṇābhyām rohiṇebhyaḥ
Ablativerohiṇāt rohiṇābhyām rohiṇebhyaḥ
Genitiverohiṇasya rohiṇayoḥ rohiṇānām
Locativerohiṇe rohiṇayoḥ rohiṇeṣu

Compound rohiṇa -

Adverb -rohiṇam -rohiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria