Declension table of ?rohiṇa

Deva

MasculineSingularDualPlural
Nominativerohiṇaḥ rohiṇau rohiṇāḥ
Vocativerohiṇa rohiṇau rohiṇāḥ
Accusativerohiṇam rohiṇau rohiṇān
Instrumentalrohiṇena rohiṇābhyām rohiṇaiḥ rohiṇebhiḥ
Dativerohiṇāya rohiṇābhyām rohiṇebhyaḥ
Ablativerohiṇāt rohiṇābhyām rohiṇebhyaḥ
Genitiverohiṇasya rohiṇayoḥ rohiṇānām
Locativerohiṇe rohiṇayoḥ rohiṇeṣu

Compound rohiṇa -

Adverb -rohiṇam -rohiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria