Declension table of ?rohatā

Deva

FeminineSingularDualPlural
Nominativerohatā rohate rohatāḥ
Vocativerohate rohate rohatāḥ
Accusativerohatām rohate rohatāḥ
Instrumentalrohatayā rohatābhyām rohatābhiḥ
Dativerohatāyai rohatābhyām rohatābhyaḥ
Ablativerohatāyāḥ rohatābhyām rohatābhyaḥ
Genitiverohatāyāḥ rohatayoḥ rohatānām
Locativerohatāyām rohatayoḥ rohatāsu

Adverb -rohatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria