Declension table of ?rohat

Deva

NeuterSingularDualPlural
Nominativerohat rohantī rohatī rohanti
Vocativerohat rohantī rohatī rohanti
Accusativerohat rohantī rohatī rohanti
Instrumentalrohatā rohadbhyām rohadbhiḥ
Dativerohate rohadbhyām rohadbhyaḥ
Ablativerohataḥ rohadbhyām rohadbhyaḥ
Genitiverohataḥ rohatoḥ rohatām
Locativerohati rohatoḥ rohatsu

Adverb -rohatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria