Declension table of ?rohat

Deva

MasculineSingularDualPlural
Nominativerohan rohantau rohantaḥ
Vocativerohan rohantau rohantaḥ
Accusativerohantam rohantau rohataḥ
Instrumentalrohatā rohadbhyām rohadbhiḥ
Dativerohate rohadbhyām rohadbhyaḥ
Ablativerohataḥ rohadbhyām rohadbhyaḥ
Genitiverohataḥ rohatoḥ rohatām
Locativerohati rohatoḥ rohatsu

Compound rohat -

Adverb -rohantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria