Declension table of ?rohapūrva

Deva

NeuterSingularDualPlural
Nominativerohapūrvam rohapūrve rohapūrvāṇi
Vocativerohapūrva rohapūrve rohapūrvāṇi
Accusativerohapūrvam rohapūrve rohapūrvāṇi
Instrumentalrohapūrveṇa rohapūrvābhyām rohapūrvaiḥ
Dativerohapūrvāya rohapūrvābhyām rohapūrvebhyaḥ
Ablativerohapūrvāt rohapūrvābhyām rohapūrvebhyaḥ
Genitiverohapūrvasya rohapūrvayoḥ rohapūrvāṇām
Locativerohapūrve rohapūrvayoḥ rohapūrveṣu

Compound rohapūrva -

Adverb -rohapūrvam -rohapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria