Declension table of ?rohantī

Deva

FeminineSingularDualPlural
Nominativerohantī rohantyau rohantyaḥ
Vocativerohanti rohantyau rohantyaḥ
Accusativerohantīm rohantyau rohantīḥ
Instrumentalrohantyā rohantībhyām rohantībhiḥ
Dativerohantyai rohantībhyām rohantībhyaḥ
Ablativerohantyāḥ rohantībhyām rohantībhyaḥ
Genitiverohantyāḥ rohantyoḥ rohantīnām
Locativerohantyām rohantyoḥ rohantīṣu

Compound rohanti - rohantī -

Adverb -rohanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria