Declension table of ?rohanta

Deva

MasculineSingularDualPlural
Nominativerohantaḥ rohantau rohantāḥ
Vocativerohanta rohantau rohantāḥ
Accusativerohantam rohantau rohantān
Instrumentalrohantena rohantābhyām rohantaiḥ rohantebhiḥ
Dativerohantāya rohantābhyām rohantebhyaḥ
Ablativerohantāt rohantābhyām rohantebhyaḥ
Genitiverohantasya rohantayoḥ rohantānām
Locativerohante rohantayoḥ rohanteṣu

Compound rohanta -

Adverb -rohantam -rohantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria