Declension table of ?rohaga

Deva

MasculineSingularDualPlural
Nominativerohagaḥ rohagau rohagāḥ
Vocativerohaga rohagau rohagāḥ
Accusativerohagam rohagau rohagān
Instrumentalrohageṇa rohagābhyām rohagaiḥ rohagebhiḥ
Dativerohagāya rohagābhyām rohagebhyaḥ
Ablativerohagāt rohagābhyām rohagebhyaḥ
Genitiverohagasya rohagayoḥ rohagāṇām
Locativerohage rohagayoḥ rohageṣu

Compound rohaga -

Adverb -rohagam -rohagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria