Declension table of ?rohaṇī

Deva

FeminineSingularDualPlural
Nominativerohaṇī rohaṇyau rohaṇyaḥ
Vocativerohaṇi rohaṇyau rohaṇyaḥ
Accusativerohaṇīm rohaṇyau rohaṇīḥ
Instrumentalrohaṇyā rohaṇībhyām rohaṇībhiḥ
Dativerohaṇyai rohaṇībhyām rohaṇībhyaḥ
Ablativerohaṇyāḥ rohaṇībhyām rohaṇībhyaḥ
Genitiverohaṇyāḥ rohaṇyoḥ rohaṇīnām
Locativerohaṇyām rohaṇyoḥ rohaṇīṣu

Compound rohaṇi - rohaṇī -

Adverb -rohaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria